Sanskrit tools

Sanskrit declension


Declension of सर्वलिङ्गप्रदात्री sarvaliṅgapradātrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वलिङ्गप्रदात्री sarvaliṅgapradātrī
सर्वलिङ्गप्रदात्र्यौ sarvaliṅgapradātryau
सर्वलिङ्गप्रदात्र्यः sarvaliṅgapradātryaḥ
Vocative सर्वलिङ्गप्रदात्रि sarvaliṅgapradātri
सर्वलिङ्गप्रदात्र्यौ sarvaliṅgapradātryau
सर्वलिङ्गप्रदात्र्यः sarvaliṅgapradātryaḥ
Accusative सर्वलिङ्गप्रदात्रीम् sarvaliṅgapradātrīm
सर्वलिङ्गप्रदात्र्यौ sarvaliṅgapradātryau
सर्वलिङ्गप्रदात्रीः sarvaliṅgapradātrīḥ
Instrumental सर्वलिङ्गप्रदात्र्या sarvaliṅgapradātryā
सर्वलिङ्गप्रदात्रीभ्याम् sarvaliṅgapradātrībhyām
सर्वलिङ्गप्रदात्रीभिः sarvaliṅgapradātrībhiḥ
Dative सर्वलिङ्गप्रदात्र्यै sarvaliṅgapradātryai
सर्वलिङ्गप्रदात्रीभ्याम् sarvaliṅgapradātrībhyām
सर्वलिङ्गप्रदात्रीभ्यः sarvaliṅgapradātrībhyaḥ
Ablative सर्वलिङ्गप्रदात्र्याः sarvaliṅgapradātryāḥ
सर्वलिङ्गप्रदात्रीभ्याम् sarvaliṅgapradātrībhyām
सर्वलिङ्गप्रदात्रीभ्यः sarvaliṅgapradātrībhyaḥ
Genitive सर्वलिङ्गप्रदात्र्याः sarvaliṅgapradātryāḥ
सर्वलिङ्गप्रदात्र्योः sarvaliṅgapradātryoḥ
सर्वलिङ्गप्रदात्रीणाम् sarvaliṅgapradātrīṇām
Locative सर्वलिङ्गप्रदात्र्याम् sarvaliṅgapradātryām
सर्वलिङ्गप्रदात्र्योः sarvaliṅgapradātryoḥ
सर्वलिङ्गप्रदात्रीषु sarvaliṅgapradātrīṣu