| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गप्रदात्री
sarvaliṅgapradātrī
|
सर्वलिङ्गप्रदात्र्यौ
sarvaliṅgapradātryau
|
सर्वलिङ्गप्रदात्र्यः
sarvaliṅgapradātryaḥ
|
Vocative |
सर्वलिङ्गप्रदात्रि
sarvaliṅgapradātri
|
सर्वलिङ्गप्रदात्र्यौ
sarvaliṅgapradātryau
|
सर्वलिङ्गप्रदात्र्यः
sarvaliṅgapradātryaḥ
|
Accusative |
सर्वलिङ्गप्रदात्रीम्
sarvaliṅgapradātrīm
|
सर्वलिङ्गप्रदात्र्यौ
sarvaliṅgapradātryau
|
सर्वलिङ्गप्रदात्रीः
sarvaliṅgapradātrīḥ
|
Instrumental |
सर्वलिङ्गप्रदात्र्या
sarvaliṅgapradātryā
|
सर्वलिङ्गप्रदात्रीभ्याम्
sarvaliṅgapradātrībhyām
|
सर्वलिङ्गप्रदात्रीभिः
sarvaliṅgapradātrībhiḥ
|
Dative |
सर्वलिङ्गप्रदात्र्यै
sarvaliṅgapradātryai
|
सर्वलिङ्गप्रदात्रीभ्याम्
sarvaliṅgapradātrībhyām
|
सर्वलिङ्गप्रदात्रीभ्यः
sarvaliṅgapradātrībhyaḥ
|
Ablative |
सर्वलिङ्गप्रदात्र्याः
sarvaliṅgapradātryāḥ
|
सर्वलिङ्गप्रदात्रीभ्याम्
sarvaliṅgapradātrībhyām
|
सर्वलिङ्गप्रदात्रीभ्यः
sarvaliṅgapradātrībhyaḥ
|
Genitive |
सर्वलिङ्गप्रदात्र्याः
sarvaliṅgapradātryāḥ
|
सर्वलिङ्गप्रदात्र्योः
sarvaliṅgapradātryoḥ
|
सर्वलिङ्गप्रदात्रीणाम्
sarvaliṅgapradātrīṇām
|
Locative |
सर्वलिङ्गप्रदात्र्याम्
sarvaliṅgapradātryām
|
सर्वलिङ्गप्रदात्र्योः
sarvaliṅgapradātryoḥ
|
सर्वलिङ्गप्रदात्रीषु
sarvaliṅgapradātrīṣu
|