| Singular | Dual | Plural |
Nominativo |
सर्वलिङ्गप्रदात्री
sarvaliṅgapradātrī
|
सर्वलिङ्गप्रदात्र्यौ
sarvaliṅgapradātryau
|
सर्वलिङ्गप्रदात्र्यः
sarvaliṅgapradātryaḥ
|
Vocativo |
सर्वलिङ्गप्रदात्रि
sarvaliṅgapradātri
|
सर्वलिङ्गप्रदात्र्यौ
sarvaliṅgapradātryau
|
सर्वलिङ्गप्रदात्र्यः
sarvaliṅgapradātryaḥ
|
Acusativo |
सर्वलिङ्गप्रदात्रीम्
sarvaliṅgapradātrīm
|
सर्वलिङ्गप्रदात्र्यौ
sarvaliṅgapradātryau
|
सर्वलिङ्गप्रदात्रीः
sarvaliṅgapradātrīḥ
|
Instrumental |
सर्वलिङ्गप्रदात्र्या
sarvaliṅgapradātryā
|
सर्वलिङ्गप्रदात्रीभ्याम्
sarvaliṅgapradātrībhyām
|
सर्वलिङ्गप्रदात्रीभिः
sarvaliṅgapradātrībhiḥ
|
Dativo |
सर्वलिङ्गप्रदात्र्यै
sarvaliṅgapradātryai
|
सर्वलिङ्गप्रदात्रीभ्याम्
sarvaliṅgapradātrībhyām
|
सर्वलिङ्गप्रदात्रीभ्यः
sarvaliṅgapradātrībhyaḥ
|
Ablativo |
सर्वलिङ्गप्रदात्र्याः
sarvaliṅgapradātryāḥ
|
सर्वलिङ्गप्रदात्रीभ्याम्
sarvaliṅgapradātrībhyām
|
सर्वलिङ्गप्रदात्रीभ्यः
sarvaliṅgapradātrībhyaḥ
|
Genitivo |
सर्वलिङ्गप्रदात्र्याः
sarvaliṅgapradātryāḥ
|
सर्वलिङ्गप्रदात्र्योः
sarvaliṅgapradātryoḥ
|
सर्वलिङ्गप्रदात्रीणाम्
sarvaliṅgapradātrīṇām
|
Locativo |
सर्वलिङ्गप्रदात्र्याम्
sarvaliṅgapradātryām
|
सर्वलिङ्गप्रदात्र्योः
sarvaliṅgapradātryoḥ
|
सर्वलिङ्गप्रदात्रीषु
sarvaliṅgapradātrīṣu
|