Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वविद्याविनोद sarvavidyāvinoda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविद्याविनोदः sarvavidyāvinodaḥ
सर्वविद्याविनोदौ sarvavidyāvinodau
सर्वविद्याविनोदाः sarvavidyāvinodāḥ
Vocativo सर्वविद्याविनोद sarvavidyāvinoda
सर्वविद्याविनोदौ sarvavidyāvinodau
सर्वविद्याविनोदाः sarvavidyāvinodāḥ
Acusativo सर्वविद्याविनोदम् sarvavidyāvinodam
सर्वविद्याविनोदौ sarvavidyāvinodau
सर्वविद्याविनोदान् sarvavidyāvinodān
Instrumental सर्वविद्याविनोदेन sarvavidyāvinodena
सर्वविद्याविनोदाभ्याम् sarvavidyāvinodābhyām
सर्वविद्याविनोदैः sarvavidyāvinodaiḥ
Dativo सर्वविद्याविनोदाय sarvavidyāvinodāya
सर्वविद्याविनोदाभ्याम् sarvavidyāvinodābhyām
सर्वविद्याविनोदेभ्यः sarvavidyāvinodebhyaḥ
Ablativo सर्वविद्याविनोदात् sarvavidyāvinodāt
सर्वविद्याविनोदाभ्याम् sarvavidyāvinodābhyām
सर्वविद्याविनोदेभ्यः sarvavidyāvinodebhyaḥ
Genitivo सर्वविद्याविनोदस्य sarvavidyāvinodasya
सर्वविद्याविनोदयोः sarvavidyāvinodayoḥ
सर्वविद्याविनोदानाम् sarvavidyāvinodānām
Locativo सर्वविद्याविनोदे sarvavidyāvinode
सर्वविद्याविनोदयोः sarvavidyāvinodayoḥ
सर्वविद्याविनोदेषु sarvavidyāvinodeṣu