| Singular | Dual | Plural |
Nominativo |
सर्वविद्याविनोदः
sarvavidyāvinodaḥ
|
सर्वविद्याविनोदौ
sarvavidyāvinodau
|
सर्वविद्याविनोदाः
sarvavidyāvinodāḥ
|
Vocativo |
सर्वविद्याविनोद
sarvavidyāvinoda
|
सर्वविद्याविनोदौ
sarvavidyāvinodau
|
सर्वविद्याविनोदाः
sarvavidyāvinodāḥ
|
Acusativo |
सर्वविद्याविनोदम्
sarvavidyāvinodam
|
सर्वविद्याविनोदौ
sarvavidyāvinodau
|
सर्वविद्याविनोदान्
sarvavidyāvinodān
|
Instrumental |
सर्वविद्याविनोदेन
sarvavidyāvinodena
|
सर्वविद्याविनोदाभ्याम्
sarvavidyāvinodābhyām
|
सर्वविद्याविनोदैः
sarvavidyāvinodaiḥ
|
Dativo |
सर्वविद्याविनोदाय
sarvavidyāvinodāya
|
सर्वविद्याविनोदाभ्याम्
sarvavidyāvinodābhyām
|
सर्वविद्याविनोदेभ्यः
sarvavidyāvinodebhyaḥ
|
Ablativo |
सर्वविद्याविनोदात्
sarvavidyāvinodāt
|
सर्वविद्याविनोदाभ्याम्
sarvavidyāvinodābhyām
|
सर्वविद्याविनोदेभ्यः
sarvavidyāvinodebhyaḥ
|
Genitivo |
सर्वविद्याविनोदस्य
sarvavidyāvinodasya
|
सर्वविद्याविनोदयोः
sarvavidyāvinodayoḥ
|
सर्वविद्याविनोदानाम्
sarvavidyāvinodānām
|
Locativo |
सर्वविद्याविनोदे
sarvavidyāvinode
|
सर्वविद्याविनोदयोः
sarvavidyāvinodayoḥ
|
सर्वविद्याविनोदेषु
sarvavidyāvinodeṣu
|