Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसम्भव sarvasambhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसम्भवः sarvasambhavaḥ
सर्वसम्भवौ sarvasambhavau
सर्वसम्भवाः sarvasambhavāḥ
Vocativo सर्वसम्भव sarvasambhava
सर्वसम्भवौ sarvasambhavau
सर्वसम्भवाः sarvasambhavāḥ
Acusativo सर्वसम्भवम् sarvasambhavam
सर्वसम्भवौ sarvasambhavau
सर्वसम्भवान् sarvasambhavān
Instrumental सर्वसम्भवेन sarvasambhavena
सर्वसम्भवाभ्याम् sarvasambhavābhyām
सर्वसम्भवैः sarvasambhavaiḥ
Dativo सर्वसम्भवाय sarvasambhavāya
सर्वसम्भवाभ्याम् sarvasambhavābhyām
सर्वसम्भवेभ्यः sarvasambhavebhyaḥ
Ablativo सर्वसम्भवात् sarvasambhavāt
सर्वसम्भवाभ्याम् sarvasambhavābhyām
सर्वसम्भवेभ्यः sarvasambhavebhyaḥ
Genitivo सर्वसम्भवस्य sarvasambhavasya
सर्वसम्भवयोः sarvasambhavayoḥ
सर्वसम्भवानाम् sarvasambhavānām
Locativo सर्वसम्भवे sarvasambhave
सर्वसम्भवयोः sarvasambhavayoḥ
सर्वसम्भवेषु sarvasambhaveṣu