| Singular | Dual | Plural |
Nominativo |
सर्वसम्भवः
sarvasambhavaḥ
|
सर्वसम्भवौ
sarvasambhavau
|
सर्वसम्भवाः
sarvasambhavāḥ
|
Vocativo |
सर्वसम्भव
sarvasambhava
|
सर्वसम्भवौ
sarvasambhavau
|
सर्वसम्भवाः
sarvasambhavāḥ
|
Acusativo |
सर्वसम्भवम्
sarvasambhavam
|
सर्वसम्भवौ
sarvasambhavau
|
सर्वसम्भवान्
sarvasambhavān
|
Instrumental |
सर्वसम्भवेन
sarvasambhavena
|
सर्वसम्भवाभ्याम्
sarvasambhavābhyām
|
सर्वसम्भवैः
sarvasambhavaiḥ
|
Dativo |
सर्वसम्भवाय
sarvasambhavāya
|
सर्वसम्भवाभ्याम्
sarvasambhavābhyām
|
सर्वसम्भवेभ्यः
sarvasambhavebhyaḥ
|
Ablativo |
सर्वसम्भवात्
sarvasambhavāt
|
सर्वसम्भवाभ्याम्
sarvasambhavābhyām
|
सर्वसम्भवेभ्यः
sarvasambhavebhyaḥ
|
Genitivo |
सर्वसम्भवस्य
sarvasambhavasya
|
सर्वसम्भवयोः
sarvasambhavayoḥ
|
सर्वसम्भवानाम्
sarvasambhavānām
|
Locativo |
सर्वसम्भवे
sarvasambhave
|
सर्वसम्भवयोः
sarvasambhavayoḥ
|
सर्वसम्भवेषु
sarvasambhaveṣu
|