Herramientas de sánscrito

Declinación del sánscrito


Declinación de ईषदाढ्यंभव īṣadāḍhyaṁbhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ईषदाढ्यंभवः īṣadāḍhyaṁbhavaḥ
ईषदाढ्यंभवौ īṣadāḍhyaṁbhavau
ईषदाढ्यंभवाः īṣadāḍhyaṁbhavāḥ
Vocativo ईषदाढ्यंभव īṣadāḍhyaṁbhava
ईषदाढ्यंभवौ īṣadāḍhyaṁbhavau
ईषदाढ्यंभवाः īṣadāḍhyaṁbhavāḥ
Acusativo ईषदाढ्यंभवम् īṣadāḍhyaṁbhavam
ईषदाढ्यंभवौ īṣadāḍhyaṁbhavau
ईषदाढ्यंभवान् īṣadāḍhyaṁbhavān
Instrumental ईषदाढ्यंभवेन īṣadāḍhyaṁbhavena
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवैः īṣadāḍhyaṁbhavaiḥ
Dativo ईषदाढ्यंभवाय īṣadāḍhyaṁbhavāya
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवेभ्यः īṣadāḍhyaṁbhavebhyaḥ
Ablativo ईषदाढ्यंभवात् īṣadāḍhyaṁbhavāt
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवेभ्यः īṣadāḍhyaṁbhavebhyaḥ
Genitivo ईषदाढ्यंभवस्य īṣadāḍhyaṁbhavasya
ईषदाढ्यंभवयोः īṣadāḍhyaṁbhavayoḥ
ईषदाढ्यंभवानाम् īṣadāḍhyaṁbhavānām
Locativo ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवयोः īṣadāḍhyaṁbhavayoḥ
ईषदाढ्यंभवेषु īṣadāḍhyaṁbhaveṣu