| Singular | Dual | Plural |
Nominativo |
ईषदाढ्यंभवः
īṣadāḍhyaṁbhavaḥ
|
ईषदाढ्यंभवौ
īṣadāḍhyaṁbhavau
|
ईषदाढ्यंभवाः
īṣadāḍhyaṁbhavāḥ
|
Vocativo |
ईषदाढ्यंभव
īṣadāḍhyaṁbhava
|
ईषदाढ्यंभवौ
īṣadāḍhyaṁbhavau
|
ईषदाढ्यंभवाः
īṣadāḍhyaṁbhavāḥ
|
Acusativo |
ईषदाढ्यंभवम्
īṣadāḍhyaṁbhavam
|
ईषदाढ्यंभवौ
īṣadāḍhyaṁbhavau
|
ईषदाढ्यंभवान्
īṣadāḍhyaṁbhavān
|
Instrumental |
ईषदाढ्यंभवेन
īṣadāḍhyaṁbhavena
|
ईषदाढ्यंभवाभ्याम्
īṣadāḍhyaṁbhavābhyām
|
ईषदाढ्यंभवैः
īṣadāḍhyaṁbhavaiḥ
|
Dativo |
ईषदाढ्यंभवाय
īṣadāḍhyaṁbhavāya
|
ईषदाढ्यंभवाभ्याम्
īṣadāḍhyaṁbhavābhyām
|
ईषदाढ्यंभवेभ्यः
īṣadāḍhyaṁbhavebhyaḥ
|
Ablativo |
ईषदाढ्यंभवात्
īṣadāḍhyaṁbhavāt
|
ईषदाढ्यंभवाभ्याम्
īṣadāḍhyaṁbhavābhyām
|
ईषदाढ्यंभवेभ्यः
īṣadāḍhyaṁbhavebhyaḥ
|
Genitivo |
ईषदाढ्यंभवस्य
īṣadāḍhyaṁbhavasya
|
ईषदाढ्यंभवयोः
īṣadāḍhyaṁbhavayoḥ
|
ईषदाढ्यंभवानाम्
īṣadāḍhyaṁbhavānām
|
Locativo |
ईषदाढ्यंभवे
īṣadāḍhyaṁbhave
|
ईषदाढ्यंभवयोः
īṣadāḍhyaṁbhavayoḥ
|
ईषदाढ्यंभवेषु
īṣadāḍhyaṁbhaveṣu
|