Herramientas de sánscrito

Declinación del sánscrito


Declinación de एतादृक्षी etādṛkṣī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo एतादृक्षी etādṛkṣī
एतादृक्ष्यौ etādṛkṣyau
एतादृक्ष्यः etādṛkṣyaḥ
Vocativo एतादृक्षि etādṛkṣi
एतादृक्ष्यौ etādṛkṣyau
एतादृक्ष्यः etādṛkṣyaḥ
Acusativo एतादृक्षीम् etādṛkṣīm
एतादृक्ष्यौ etādṛkṣyau
एतादृक्षीः etādṛkṣīḥ
Instrumental एतादृक्ष्या etādṛkṣyā
एतादृक्षीभ्याम् etādṛkṣībhyām
एतादृक्षीभिः etādṛkṣībhiḥ
Dativo एतादृक्ष्यै etādṛkṣyai
एतादृक्षीभ्याम् etādṛkṣībhyām
एतादृक्षीभ्यः etādṛkṣībhyaḥ
Ablativo एतादृक्ष्याः etādṛkṣyāḥ
एतादृक्षीभ्याम् etādṛkṣībhyām
एतादृक्षीभ्यः etādṛkṣībhyaḥ
Genitivo एतादृक्ष्याः etādṛkṣyāḥ
एतादृक्ष्योः etādṛkṣyoḥ
एतादृक्षीणाम् etādṛkṣīṇām
Locativo एतादृक्ष्याम् etādṛkṣyām
एतादृक्ष्योः etādṛkṣyoḥ
एतादृक्षीषु etādṛkṣīṣu