| Singular | Dual | Plural |
Nominativo |
एतादृक्षी
etādṛkṣī
|
एतादृक्ष्यौ
etādṛkṣyau
|
एतादृक्ष्यः
etādṛkṣyaḥ
|
Vocativo |
एतादृक्षि
etādṛkṣi
|
एतादृक्ष्यौ
etādṛkṣyau
|
एतादृक्ष्यः
etādṛkṣyaḥ
|
Acusativo |
एतादृक्षीम्
etādṛkṣīm
|
एतादृक्ष्यौ
etādṛkṣyau
|
एतादृक्षीः
etādṛkṣīḥ
|
Instrumental |
एतादृक्ष्या
etādṛkṣyā
|
एतादृक्षीभ्याम्
etādṛkṣībhyām
|
एतादृक्षीभिः
etādṛkṣībhiḥ
|
Dativo |
एतादृक्ष्यै
etādṛkṣyai
|
एतादृक्षीभ्याम्
etādṛkṣībhyām
|
एतादृक्षीभ्यः
etādṛkṣībhyaḥ
|
Ablativo |
एतादृक्ष्याः
etādṛkṣyāḥ
|
एतादृक्षीभ्याम्
etādṛkṣībhyām
|
एतादृक्षीभ्यः
etādṛkṣībhyaḥ
|
Genitivo |
एतादृक्ष्याः
etādṛkṣyāḥ
|
एतादृक्ष्योः
etādṛkṣyoḥ
|
एतादृक्षीणाम्
etādṛkṣīṇām
|
Locativo |
एतादृक्ष्याम्
etādṛkṣyām
|
एतादृक्ष्योः
etādṛkṣyoḥ
|
एतादृक्षीषु
etādṛkṣīṣu
|