| Singular | Dual | Plural |
Nominative |
एतादृक्षी
etādṛkṣī
|
एतादृक्ष्यौ
etādṛkṣyau
|
एतादृक्ष्यः
etādṛkṣyaḥ
|
Vocative |
एतादृक्षि
etādṛkṣi
|
एतादृक्ष्यौ
etādṛkṣyau
|
एतादृक्ष्यः
etādṛkṣyaḥ
|
Accusative |
एतादृक्षीम्
etādṛkṣīm
|
एतादृक्ष्यौ
etādṛkṣyau
|
एतादृक्षीः
etādṛkṣīḥ
|
Instrumental |
एतादृक्ष्या
etādṛkṣyā
|
एतादृक्षीभ्याम्
etādṛkṣībhyām
|
एतादृक्षीभिः
etādṛkṣībhiḥ
|
Dative |
एतादृक्ष्यै
etādṛkṣyai
|
एतादृक्षीभ्याम्
etādṛkṣībhyām
|
एतादृक्षीभ्यः
etādṛkṣībhyaḥ
|
Ablative |
एतादृक्ष्याः
etādṛkṣyāḥ
|
एतादृक्षीभ्याम्
etādṛkṣībhyām
|
एतादृक्षीभ्यः
etādṛkṣībhyaḥ
|
Genitive |
एतादृक्ष्याः
etādṛkṣyāḥ
|
एतादृक्ष्योः
etādṛkṣyoḥ
|
एतादृक्षीणाम्
etādṛkṣīṇām
|
Locative |
एतादृक्ष्याम्
etādṛkṣyām
|
एतादृक्ष्योः
etādṛkṣyoḥ
|
एतादृक्षीषु
etādṛkṣīṣu
|