Sanskrit tools

Sanskrit declension


Declension of एतादृक्षी etādṛkṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एतादृक्षी etādṛkṣī
एतादृक्ष्यौ etādṛkṣyau
एतादृक्ष्यः etādṛkṣyaḥ
Vocative एतादृक्षि etādṛkṣi
एतादृक्ष्यौ etādṛkṣyau
एतादृक्ष्यः etādṛkṣyaḥ
Accusative एतादृक्षीम् etādṛkṣīm
एतादृक्ष्यौ etādṛkṣyau
एतादृक्षीः etādṛkṣīḥ
Instrumental एतादृक्ष्या etādṛkṣyā
एतादृक्षीभ्याम् etādṛkṣībhyām
एतादृक्षीभिः etādṛkṣībhiḥ
Dative एतादृक्ष्यै etādṛkṣyai
एतादृक्षीभ्याम् etādṛkṣībhyām
एतादृक्षीभ्यः etādṛkṣībhyaḥ
Ablative एतादृक्ष्याः etādṛkṣyāḥ
एतादृक्षीभ्याम् etādṛkṣībhyām
एतादृक्षीभ्यः etādṛkṣībhyaḥ
Genitive एतादृक्ष्याः etādṛkṣyāḥ
एतादृक्ष्योः etādṛkṣyoḥ
एतादृक्षीणाम् etādṛkṣīṇām
Locative एतादृक्ष्याम् etādṛkṣyām
एतादृक्ष्योः etādṛkṣyoḥ
एतादृक्षीषु etādṛkṣīṣu