| Singular | Dual | Plural |
| Nominativo |
कर्मप्रदीपिका
karmapradīpikā
|
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिकाः
karmapradīpikāḥ
|
| Vocativo |
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिकाः
karmapradīpikāḥ
|
| Acusativo |
कर्मप्रदीपिकाम्
karmapradīpikām
|
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिकाः
karmapradīpikāḥ
|
| Instrumental |
कर्मप्रदीपिकया
karmapradīpikayā
|
कर्मप्रदीपिकाभ्याम्
karmapradīpikābhyām
|
कर्मप्रदीपिकाभिः
karmapradīpikābhiḥ
|
| Dativo |
कर्मप्रदीपिकायै
karmapradīpikāyai
|
कर्मप्रदीपिकाभ्याम्
karmapradīpikābhyām
|
कर्मप्रदीपिकाभ्यः
karmapradīpikābhyaḥ
|
| Ablativo |
कर्मप्रदीपिकायाः
karmapradīpikāyāḥ
|
कर्मप्रदीपिकाभ्याम्
karmapradīpikābhyām
|
कर्मप्रदीपिकाभ्यः
karmapradīpikābhyaḥ
|
| Genitivo |
कर्मप्रदीपिकायाः
karmapradīpikāyāḥ
|
कर्मप्रदीपिकयोः
karmapradīpikayoḥ
|
कर्मप्रदीपिकानाम्
karmapradīpikānām
|
| Locativo |
कर्मप्रदीपिकायाम्
karmapradīpikāyām
|
कर्मप्रदीपिकयोः
karmapradīpikayoḥ
|
कर्मप्रदीपिकासु
karmapradīpikāsu
|