| Singular | Dual | Plural |
Nominativo |
कर्मप्रदीपिका
karmapradīpikā
|
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिकाः
karmapradīpikāḥ
|
Vocativo |
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिकाः
karmapradīpikāḥ
|
Acusativo |
कर्मप्रदीपिकाम्
karmapradīpikām
|
कर्मप्रदीपिके
karmapradīpike
|
कर्मप्रदीपिकाः
karmapradīpikāḥ
|
Instrumental |
कर्मप्रदीपिकया
karmapradīpikayā
|
कर्मप्रदीपिकाभ्याम्
karmapradīpikābhyām
|
कर्मप्रदीपिकाभिः
karmapradīpikābhiḥ
|
Dativo |
कर्मप्रदीपिकायै
karmapradīpikāyai
|
कर्मप्रदीपिकाभ्याम्
karmapradīpikābhyām
|
कर्मप्रदीपिकाभ्यः
karmapradīpikābhyaḥ
|
Ablativo |
कर्मप्रदीपिकायाः
karmapradīpikāyāḥ
|
कर्मप्रदीपिकाभ्याम्
karmapradīpikābhyām
|
कर्मप्रदीपिकाभ्यः
karmapradīpikābhyaḥ
|
Genitivo |
कर्मप्रदीपिकायाः
karmapradīpikāyāḥ
|
कर्मप्रदीपिकयोः
karmapradīpikayoḥ
|
कर्मप्रदीपिकानाम्
karmapradīpikānām
|
Locativo |
कर्मप्रदीपिकायाम्
karmapradīpikāyām
|
कर्मप्रदीपिकयोः
karmapradīpikayoḥ
|
कर्मप्रदीपिकासु
karmapradīpikāsu
|