| Singular | Dual | Plural |
Nominativo |
कालाकृष्टम्
kālākṛṣṭam
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टानि
kālākṛṣṭāni
|
Vocativo |
कालाकृष्ट
kālākṛṣṭa
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टानि
kālākṛṣṭāni
|
Acusativo |
कालाकृष्टम्
kālākṛṣṭam
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टानि
kālākṛṣṭāni
|
Instrumental |
कालाकृष्टेन
kālākṛṣṭena
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टैः
kālākṛṣṭaiḥ
|
Dativo |
कालाकृष्टाय
kālākṛṣṭāya
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टेभ्यः
kālākṛṣṭebhyaḥ
|
Ablativo |
कालाकृष्टात्
kālākṛṣṭāt
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टेभ्यः
kālākṛṣṭebhyaḥ
|
Genitivo |
कालाकृष्टस्य
kālākṛṣṭasya
|
कालाकृष्टयोः
kālākṛṣṭayoḥ
|
कालाकृष्टानाम्
kālākṛṣṭānām
|
Locativo |
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टयोः
kālākṛṣṭayoḥ
|
कालाकृष्टेषु
kālākṛṣṭeṣu
|