Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कालाकृष्ट kālākṛṣṭa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालाकृष्टम् kālākṛṣṭam
कालाकृष्टे kālākṛṣṭe
कालाकृष्टानि kālākṛṣṭāni
Vocativo कालाकृष्ट kālākṛṣṭa
कालाकृष्टे kālākṛṣṭe
कालाकृष्टानि kālākṛṣṭāni
Acusativo कालाकृष्टम् kālākṛṣṭam
कालाकृष्टे kālākṛṣṭe
कालाकृष्टानि kālākṛṣṭāni
Instrumental कालाकृष्टेन kālākṛṣṭena
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टैः kālākṛṣṭaiḥ
Dativo कालाकृष्टाय kālākṛṣṭāya
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टेभ्यः kālākṛṣṭebhyaḥ
Ablativo कालाकृष्टात् kālākṛṣṭāt
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टेभ्यः kālākṛṣṭebhyaḥ
Genitivo कालाकृष्टस्य kālākṛṣṭasya
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टानाम् kālākṛṣṭānām
Locativo कालाकृष्टे kālākṛṣṭe
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टेषु kālākṛṣṭeṣu