Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवेदिनी kṛtavedinī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo कृतवेदिनी kṛtavedinī
कृतवेदिन्यौ kṛtavedinyau
कृतवेदिन्यः kṛtavedinyaḥ
Vocativo कृतवेदिनि kṛtavedini
कृतवेदिन्यौ kṛtavedinyau
कृतवेदिन्यः kṛtavedinyaḥ
Acusativo कृतवेदिनीम् kṛtavedinīm
कृतवेदिन्यौ kṛtavedinyau
कृतवेदिनीः kṛtavedinīḥ
Instrumental कृतवेदिन्या kṛtavedinyā
कृतवेदिनीभ्याम् kṛtavedinībhyām
कृतवेदिनीभिः kṛtavedinībhiḥ
Dativo कृतवेदिन्यै kṛtavedinyai
कृतवेदिनीभ्याम् kṛtavedinībhyām
कृतवेदिनीभ्यः kṛtavedinībhyaḥ
Ablativo कृतवेदिन्याः kṛtavedinyāḥ
कृतवेदिनीभ्याम् kṛtavedinībhyām
कृतवेदिनीभ्यः kṛtavedinībhyaḥ
Genitivo कृतवेदिन्याः kṛtavedinyāḥ
कृतवेदिन्योः kṛtavedinyoḥ
कृतवेदिनीनाम् kṛtavedinīnām
Locativo कृतवेदिन्याम् kṛtavedinyām
कृतवेदिन्योः kṛtavedinyoḥ
कृतवेदिनीषु kṛtavedinīṣu