Sanskrit tools

Sanskrit declension


Declension of कृतवेदिनी kṛtavedinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतवेदिनी kṛtavedinī
कृतवेदिन्यौ kṛtavedinyau
कृतवेदिन्यः kṛtavedinyaḥ
Vocative कृतवेदिनि kṛtavedini
कृतवेदिन्यौ kṛtavedinyau
कृतवेदिन्यः kṛtavedinyaḥ
Accusative कृतवेदिनीम् kṛtavedinīm
कृतवेदिन्यौ kṛtavedinyau
कृतवेदिनीः kṛtavedinīḥ
Instrumental कृतवेदिन्या kṛtavedinyā
कृतवेदिनीभ्याम् kṛtavedinībhyām
कृतवेदिनीभिः kṛtavedinībhiḥ
Dative कृतवेदिन्यै kṛtavedinyai
कृतवेदिनीभ्याम् kṛtavedinībhyām
कृतवेदिनीभ्यः kṛtavedinībhyaḥ
Ablative कृतवेदिन्याः kṛtavedinyāḥ
कृतवेदिनीभ्याम् kṛtavedinībhyām
कृतवेदिनीभ्यः kṛtavedinībhyaḥ
Genitive कृतवेदिन्याः kṛtavedinyāḥ
कृतवेदिन्योः kṛtavedinyoḥ
कृतवेदिनीनाम् kṛtavedinīnām
Locative कृतवेदिन्याम् kṛtavedinyām
कृतवेदिन्योः kṛtavedinyoḥ
कृतवेदिनीषु kṛtavedinīṣu