| Singular | Dual | Plural |
Nominativo |
कृतवेदिनी
kṛtavedinī
|
कृतवेदिन्यौ
kṛtavedinyau
|
कृतवेदिन्यः
kṛtavedinyaḥ
|
Vocativo |
कृतवेदिनि
kṛtavedini
|
कृतवेदिन्यौ
kṛtavedinyau
|
कृतवेदिन्यः
kṛtavedinyaḥ
|
Acusativo |
कृतवेदिनीम्
kṛtavedinīm
|
कृतवेदिन्यौ
kṛtavedinyau
|
कृतवेदिनीः
kṛtavedinīḥ
|
Instrumental |
कृतवेदिन्या
kṛtavedinyā
|
कृतवेदिनीभ्याम्
kṛtavedinībhyām
|
कृतवेदिनीभिः
kṛtavedinībhiḥ
|
Dativo |
कृतवेदिन्यै
kṛtavedinyai
|
कृतवेदिनीभ्याम्
kṛtavedinībhyām
|
कृतवेदिनीभ्यः
kṛtavedinībhyaḥ
|
Ablativo |
कृतवेदिन्याः
kṛtavedinyāḥ
|
कृतवेदिनीभ्याम्
kṛtavedinībhyām
|
कृतवेदिनीभ्यः
kṛtavedinībhyaḥ
|
Genitivo |
कृतवेदिन्याः
kṛtavedinyāḥ
|
कृतवेदिन्योः
kṛtavedinyoḥ
|
कृतवेदिनीनाम्
kṛtavedinīnām
|
Locativo |
कृतवेदिन्याम्
kṛtavedinyām
|
कृतवेदिन्योः
kṛtavedinyoḥ
|
कृतवेदिनीषु
kṛtavedinīṣu
|