Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टराधि kṛṣṭarādhi, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टराधिः kṛṣṭarādhiḥ
कृष्टराधी kṛṣṭarādhī
कृष्टराधयः kṛṣṭarādhayaḥ
Vocativo कृष्टराधे kṛṣṭarādhe
कृष्टराधी kṛṣṭarādhī
कृष्टराधयः kṛṣṭarādhayaḥ
Acusativo कृष्टराधिम् kṛṣṭarādhim
कृष्टराधी kṛṣṭarādhī
कृष्टराधीः kṛṣṭarādhīḥ
Instrumental कृष्टराध्या kṛṣṭarādhyā
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभिः kṛṣṭarādhibhiḥ
Dativo कृष्टराधये kṛṣṭarādhaye
कृष्टराध्यै kṛṣṭarādhyai
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Ablativo कृष्टराधेः kṛṣṭarādheḥ
कृष्टराध्याः kṛṣṭarādhyāḥ
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Genitivo कृष्टराधेः kṛṣṭarādheḥ
कृष्टराध्याः kṛṣṭarādhyāḥ
कृष्टराध्योः kṛṣṭarādhyoḥ
कृष्टराधीनाम् kṛṣṭarādhīnām
Locativo कृष्टराधौ kṛṣṭarādhau
कृष्टराध्याम् kṛṣṭarādhyām
कृष्टराध्योः kṛṣṭarādhyoḥ
कृष्टराधिषु kṛṣṭarādhiṣu