Singular | Dual | Plural | |
Nominativo |
कृष्टराधिः
kṛṣṭarādhiḥ |
कृष्टराधी
kṛṣṭarādhī |
कृष्टराधयः
kṛṣṭarādhayaḥ |
Vocativo |
कृष्टराधे
kṛṣṭarādhe |
कृष्टराधी
kṛṣṭarādhī |
कृष्टराधयः
kṛṣṭarādhayaḥ |
Acusativo |
कृष्टराधिम्
kṛṣṭarādhim |
कृष्टराधी
kṛṣṭarādhī |
कृष्टराधीः
kṛṣṭarādhīḥ |
Instrumental |
कृष्टराध्या
kṛṣṭarādhyā |
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām |
कृष्टराधिभिः
kṛṣṭarādhibhiḥ |
Dativo |
कृष्टराधये
kṛṣṭarādhaye कृष्टराध्यै kṛṣṭarādhyai |
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām |
कृष्टराधिभ्यः
kṛṣṭarādhibhyaḥ |
Ablativo |
कृष्टराधेः
kṛṣṭarādheḥ कृष्टराध्याः kṛṣṭarādhyāḥ |
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām |
कृष्टराधिभ्यः
kṛṣṭarādhibhyaḥ |
Genitivo |
कृष्टराधेः
kṛṣṭarādheḥ कृष्टराध्याः kṛṣṭarādhyāḥ |
कृष्टराध्योः
kṛṣṭarādhyoḥ |
कृष्टराधीनाम्
kṛṣṭarādhīnām |
Locativo |
कृष्टराधौ
kṛṣṭarādhau कृष्टराध्याम् kṛṣṭarādhyām |
कृष्टराध्योः
kṛṣṭarādhyoḥ |
कृष्टराधिषु
kṛṣṭarādhiṣu |