Herramientas de sánscrito

Declinación del sánscrito


Declinación de गङ्गावाक्यावली gaṅgāvākyāvalī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo गङ्गावाक्यावली gaṅgāvākyāvalī
गङ्गावाक्यावल्यौ gaṅgāvākyāvalyau
गङ्गावाक्यावल्यः gaṅgāvākyāvalyaḥ
Vocativo गङ्गावाक्यावलि gaṅgāvākyāvali
गङ्गावाक्यावल्यौ gaṅgāvākyāvalyau
गङ्गावाक्यावल्यः gaṅgāvākyāvalyaḥ
Acusativo गङ्गावाक्यावलीम् gaṅgāvākyāvalīm
गङ्गावाक्यावल्यौ gaṅgāvākyāvalyau
गङ्गावाक्यावलीः gaṅgāvākyāvalīḥ
Instrumental गङ्गावाक्यावल्या gaṅgāvākyāvalyā
गङ्गावाक्यावलीभ्याम् gaṅgāvākyāvalībhyām
गङ्गावाक्यावलीभिः gaṅgāvākyāvalībhiḥ
Dativo गङ्गावाक्यावल्यै gaṅgāvākyāvalyai
गङ्गावाक्यावलीभ्याम् gaṅgāvākyāvalībhyām
गङ्गावाक्यावलीभ्यः gaṅgāvākyāvalībhyaḥ
Ablativo गङ्गावाक्यावल्याः gaṅgāvākyāvalyāḥ
गङ्गावाक्यावलीभ्याम् gaṅgāvākyāvalībhyām
गङ्गावाक्यावलीभ्यः gaṅgāvākyāvalībhyaḥ
Genitivo गङ्गावाक्यावल्याः gaṅgāvākyāvalyāḥ
गङ्गावाक्यावल्योः gaṅgāvākyāvalyoḥ
गङ्गावाक्यावलीनाम् gaṅgāvākyāvalīnām
Locativo गङ्गावाक्यावल्याम् gaṅgāvākyāvalyām
गङ्गावाक्यावल्योः gaṅgāvākyāvalyoḥ
गङ्गावाक्यावलीषु gaṅgāvākyāvalīṣu