| Singular | Dual | Plural |
Nominativo |
गङ्गावाक्यावली
gaṅgāvākyāvalī
|
गङ्गावाक्यावल्यौ
gaṅgāvākyāvalyau
|
गङ्गावाक्यावल्यः
gaṅgāvākyāvalyaḥ
|
Vocativo |
गङ्गावाक्यावलि
gaṅgāvākyāvali
|
गङ्गावाक्यावल्यौ
gaṅgāvākyāvalyau
|
गङ्गावाक्यावल्यः
gaṅgāvākyāvalyaḥ
|
Acusativo |
गङ्गावाक्यावलीम्
gaṅgāvākyāvalīm
|
गङ्गावाक्यावल्यौ
gaṅgāvākyāvalyau
|
गङ्गावाक्यावलीः
gaṅgāvākyāvalīḥ
|
Instrumental |
गङ्गावाक्यावल्या
gaṅgāvākyāvalyā
|
गङ्गावाक्यावलीभ्याम्
gaṅgāvākyāvalībhyām
|
गङ्गावाक्यावलीभिः
gaṅgāvākyāvalībhiḥ
|
Dativo |
गङ्गावाक्यावल्यै
gaṅgāvākyāvalyai
|
गङ्गावाक्यावलीभ्याम्
gaṅgāvākyāvalībhyām
|
गङ्गावाक्यावलीभ्यः
gaṅgāvākyāvalībhyaḥ
|
Ablativo |
गङ्गावाक्यावल्याः
gaṅgāvākyāvalyāḥ
|
गङ्गावाक्यावलीभ्याम्
gaṅgāvākyāvalībhyām
|
गङ्गावाक्यावलीभ्यः
gaṅgāvākyāvalībhyaḥ
|
Genitivo |
गङ्गावाक्यावल्याः
gaṅgāvākyāvalyāḥ
|
गङ्गावाक्यावल्योः
gaṅgāvākyāvalyoḥ
|
गङ्गावाक्यावलीनाम्
gaṅgāvākyāvalīnām
|
Locativo |
गङ्गावाक्यावल्याम्
gaṅgāvākyāvalyām
|
गङ्गावाक्यावल्योः
gaṅgāvākyāvalyoḥ
|
गङ्गावाक्यावलीषु
gaṅgāvākyāvalīṣu
|