Sanskrit tools

Sanskrit declension


Declension of गङ्गावाक्यावली gaṅgāvākyāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गङ्गावाक्यावली gaṅgāvākyāvalī
गङ्गावाक्यावल्यौ gaṅgāvākyāvalyau
गङ्गावाक्यावल्यः gaṅgāvākyāvalyaḥ
Vocative गङ्गावाक्यावलि gaṅgāvākyāvali
गङ्गावाक्यावल्यौ gaṅgāvākyāvalyau
गङ्गावाक्यावल्यः gaṅgāvākyāvalyaḥ
Accusative गङ्गावाक्यावलीम् gaṅgāvākyāvalīm
गङ्गावाक्यावल्यौ gaṅgāvākyāvalyau
गङ्गावाक्यावलीः gaṅgāvākyāvalīḥ
Instrumental गङ्गावाक्यावल्या gaṅgāvākyāvalyā
गङ्गावाक्यावलीभ्याम् gaṅgāvākyāvalībhyām
गङ्गावाक्यावलीभिः gaṅgāvākyāvalībhiḥ
Dative गङ्गावाक्यावल्यै gaṅgāvākyāvalyai
गङ्गावाक्यावलीभ्याम् gaṅgāvākyāvalībhyām
गङ्गावाक्यावलीभ्यः gaṅgāvākyāvalībhyaḥ
Ablative गङ्गावाक्यावल्याः gaṅgāvākyāvalyāḥ
गङ्गावाक्यावलीभ्याम् gaṅgāvākyāvalībhyām
गङ्गावाक्यावलीभ्यः gaṅgāvākyāvalībhyaḥ
Genitive गङ्गावाक्यावल्याः gaṅgāvākyāvalyāḥ
गङ्गावाक्यावल्योः gaṅgāvākyāvalyoḥ
गङ्गावाक्यावलीनाम् gaṅgāvākyāvalīnām
Locative गङ्गावाक्यावल्याम् gaṅgāvākyāvalyām
गङ्गावाक्यावल्योः gaṅgāvākyāvalyoḥ
गङ्गावाक्यावलीषु gaṅgāvākyāvalīṣu