Herramientas de sánscrito

Declinación del sánscrito


Declinación de गौकक्ष्यायण gaukakṣyāyaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गौकक्ष्यायणः gaukakṣyāyaṇaḥ
गौकक्ष्यायणौ gaukakṣyāyaṇau
गौकक्ष्यायणाः gaukakṣyāyaṇāḥ
Vocativo गौकक्ष्यायण gaukakṣyāyaṇa
गौकक्ष्यायणौ gaukakṣyāyaṇau
गौकक्ष्यायणाः gaukakṣyāyaṇāḥ
Acusativo गौकक्ष्यायणम् gaukakṣyāyaṇam
गौकक्ष्यायणौ gaukakṣyāyaṇau
गौकक्ष्यायणान् gaukakṣyāyaṇān
Instrumental गौकक्ष्यायणेन gaukakṣyāyaṇena
गौकक्ष्यायणाभ्याम् gaukakṣyāyaṇābhyām
गौकक्ष्यायणैः gaukakṣyāyaṇaiḥ
Dativo गौकक्ष्यायणाय gaukakṣyāyaṇāya
गौकक्ष्यायणाभ्याम् gaukakṣyāyaṇābhyām
गौकक्ष्यायणेभ्यः gaukakṣyāyaṇebhyaḥ
Ablativo गौकक्ष्यायणात् gaukakṣyāyaṇāt
गौकक्ष्यायणाभ्याम् gaukakṣyāyaṇābhyām
गौकक्ष्यायणेभ्यः gaukakṣyāyaṇebhyaḥ
Genitivo गौकक्ष्यायणस्य gaukakṣyāyaṇasya
गौकक्ष्यायणयोः gaukakṣyāyaṇayoḥ
गौकक्ष्यायणानाम् gaukakṣyāyaṇānām
Locativo गौकक्ष्यायणे gaukakṣyāyaṇe
गौकक्ष्यायणयोः gaukakṣyāyaṇayoḥ
गौकक्ष्यायणेषु gaukakṣyāyaṇeṣu