| Singular | Dual | Plural |
Nominativo |
गौकक्ष्यायणः
gaukakṣyāyaṇaḥ
|
गौकक्ष्यायणौ
gaukakṣyāyaṇau
|
गौकक्ष्यायणाः
gaukakṣyāyaṇāḥ
|
Vocativo |
गौकक्ष्यायण
gaukakṣyāyaṇa
|
गौकक्ष्यायणौ
gaukakṣyāyaṇau
|
गौकक्ष्यायणाः
gaukakṣyāyaṇāḥ
|
Acusativo |
गौकक्ष्यायणम्
gaukakṣyāyaṇam
|
गौकक्ष्यायणौ
gaukakṣyāyaṇau
|
गौकक्ष्यायणान्
gaukakṣyāyaṇān
|
Instrumental |
गौकक्ष्यायणेन
gaukakṣyāyaṇena
|
गौकक्ष्यायणाभ्याम्
gaukakṣyāyaṇābhyām
|
गौकक्ष्यायणैः
gaukakṣyāyaṇaiḥ
|
Dativo |
गौकक्ष्यायणाय
gaukakṣyāyaṇāya
|
गौकक्ष्यायणाभ्याम्
gaukakṣyāyaṇābhyām
|
गौकक्ष्यायणेभ्यः
gaukakṣyāyaṇebhyaḥ
|
Ablativo |
गौकक्ष्यायणात्
gaukakṣyāyaṇāt
|
गौकक्ष्यायणाभ्याम्
gaukakṣyāyaṇābhyām
|
गौकक्ष्यायणेभ्यः
gaukakṣyāyaṇebhyaḥ
|
Genitivo |
गौकक्ष्यायणस्य
gaukakṣyāyaṇasya
|
गौकक्ष्यायणयोः
gaukakṣyāyaṇayoḥ
|
गौकक्ष्यायणानाम्
gaukakṣyāyaṇānām
|
Locativo |
गौकक्ष्यायणे
gaukakṣyāyaṇe
|
गौकक्ष्यायणयोः
gaukakṣyāyaṇayoḥ
|
गौकक्ष्यायणेषु
gaukakṣyāyaṇeṣu
|