| Singular | Dual | Plural |
Nominativo |
छत्त्रग्राहिणी
chattragrāhiṇī
|
छत्त्रग्राहिण्यौ
chattragrāhiṇyau
|
छत्त्रग्राहिण्यः
chattragrāhiṇyaḥ
|
Vocativo |
छत्त्रग्राहिणि
chattragrāhiṇi
|
छत्त्रग्राहिण्यौ
chattragrāhiṇyau
|
छत्त्रग्राहिण्यः
chattragrāhiṇyaḥ
|
Acusativo |
छत्त्रग्राहिणीम्
chattragrāhiṇīm
|
छत्त्रग्राहिण्यौ
chattragrāhiṇyau
|
छत्त्रग्राहिणीः
chattragrāhiṇīḥ
|
Instrumental |
छत्त्रग्राहिण्या
chattragrāhiṇyā
|
छत्त्रग्राहिणीभ्याम्
chattragrāhiṇībhyām
|
छत्त्रग्राहिणीभिः
chattragrāhiṇībhiḥ
|
Dativo |
छत्त्रग्राहिण्यै
chattragrāhiṇyai
|
छत्त्रग्राहिणीभ्याम्
chattragrāhiṇībhyām
|
छत्त्रग्राहिणीभ्यः
chattragrāhiṇībhyaḥ
|
Ablativo |
छत्त्रग्राहिण्याः
chattragrāhiṇyāḥ
|
छत्त्रग्राहिणीभ्याम्
chattragrāhiṇībhyām
|
छत्त्रग्राहिणीभ्यः
chattragrāhiṇībhyaḥ
|
Genitivo |
छत्त्रग्राहिण्याः
chattragrāhiṇyāḥ
|
छत्त्रग्राहिण्योः
chattragrāhiṇyoḥ
|
छत्त्रग्राहिणीनाम्
chattragrāhiṇīnām
|
Locativo |
छत्त्रग्राहिण्याम्
chattragrāhiṇyām
|
छत्त्रग्राहिण्योः
chattragrāhiṇyoḥ
|
छत्त्रग्राहिणीषु
chattragrāhiṇīṣu
|