Sanskrit tools

Sanskrit declension


Declension of छत्त्रग्राहिणी chattragrāhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छत्त्रग्राहिणी chattragrāhiṇī
छत्त्रग्राहिण्यौ chattragrāhiṇyau
छत्त्रग्राहिण्यः chattragrāhiṇyaḥ
Vocative छत्त्रग्राहिणि chattragrāhiṇi
छत्त्रग्राहिण्यौ chattragrāhiṇyau
छत्त्रग्राहिण्यः chattragrāhiṇyaḥ
Accusative छत्त्रग्राहिणीम् chattragrāhiṇīm
छत्त्रग्राहिण्यौ chattragrāhiṇyau
छत्त्रग्राहिणीः chattragrāhiṇīḥ
Instrumental छत्त्रग्राहिण्या chattragrāhiṇyā
छत्त्रग्राहिणीभ्याम् chattragrāhiṇībhyām
छत्त्रग्राहिणीभिः chattragrāhiṇībhiḥ
Dative छत्त्रग्राहिण्यै chattragrāhiṇyai
छत्त्रग्राहिणीभ्याम् chattragrāhiṇībhyām
छत्त्रग्राहिणीभ्यः chattragrāhiṇībhyaḥ
Ablative छत्त्रग्राहिण्याः chattragrāhiṇyāḥ
छत्त्रग्राहिणीभ्याम् chattragrāhiṇībhyām
छत्त्रग्राहिणीभ्यः chattragrāhiṇībhyaḥ
Genitive छत्त्रग्राहिण्याः chattragrāhiṇyāḥ
छत्त्रग्राहिण्योः chattragrāhiṇyoḥ
छत्त्रग्राहिणीनाम् chattragrāhiṇīnām
Locative छत्त्रग्राहिण्याम् chattragrāhiṇyām
छत्त्रग्राहिण्योः chattragrāhiṇyoḥ
छत्त्रग्राहिणीषु chattragrāhiṇīṣu