| Singular | Dual | Plural |
| Nominativo |
छत्त्रग्राहिणी
chattragrāhiṇī
|
छत्त्रग्राहिण्यौ
chattragrāhiṇyau
|
छत्त्रग्राहिण्यः
chattragrāhiṇyaḥ
|
| Vocativo |
छत्त्रग्राहिणि
chattragrāhiṇi
|
छत्त्रग्राहिण्यौ
chattragrāhiṇyau
|
छत्त्रग्राहिण्यः
chattragrāhiṇyaḥ
|
| Acusativo |
छत्त्रग्राहिणीम्
chattragrāhiṇīm
|
छत्त्रग्राहिण्यौ
chattragrāhiṇyau
|
छत्त्रग्राहिणीः
chattragrāhiṇīḥ
|
| Instrumental |
छत्त्रग्राहिण्या
chattragrāhiṇyā
|
छत्त्रग्राहिणीभ्याम्
chattragrāhiṇībhyām
|
छत्त्रग्राहिणीभिः
chattragrāhiṇībhiḥ
|
| Dativo |
छत्त्रग्राहिण्यै
chattragrāhiṇyai
|
छत्त्रग्राहिणीभ्याम्
chattragrāhiṇībhyām
|
छत्त्रग्राहिणीभ्यः
chattragrāhiṇībhyaḥ
|
| Ablativo |
छत्त्रग्राहिण्याः
chattragrāhiṇyāḥ
|
छत्त्रग्राहिणीभ्याम्
chattragrāhiṇībhyām
|
छत्त्रग्राहिणीभ्यः
chattragrāhiṇībhyaḥ
|
| Genitivo |
छत्त्रग्राहिण्याः
chattragrāhiṇyāḥ
|
छत्त्रग्राहिण्योः
chattragrāhiṇyoḥ
|
छत्त्रग्राहिणीनाम्
chattragrāhiṇīnām
|
| Locativo |
छत्त्रग्राहिण्याम्
chattragrāhiṇyām
|
छत्त्रग्राहिण्योः
chattragrāhiṇyoḥ
|
छत्त्रग्राहिणीषु
chattragrāhiṇīṣu
|