| Singular | Dual | Plural | |
| Nominativo |
छादकः
chādakaḥ |
छादकौ
chādakau |
छादकाः
chādakāḥ |
| Vocativo |
छादक
chādaka |
छादकौ
chādakau |
छादकाः
chādakāḥ |
| Acusativo |
छादकम्
chādakam |
छादकौ
chādakau |
छादकान्
chādakān |
| Instrumental |
छादकेन
chādakena |
छादकाभ्याम्
chādakābhyām |
छादकैः
chādakaiḥ |
| Dativo |
छादकाय
chādakāya |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
| Ablativo |
छादकात्
chādakāt |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
| Genitivo |
छादकस्य
chādakasya |
छादकयोः
chādakayoḥ |
छादकानाम्
chādakānām |
| Locativo |
छादके
chādake |
छादकयोः
chādakayoḥ |
छादकेषु
chādakeṣu |