Singular | Dual | Plural | |
Nominativo |
छादकः
chādakaḥ |
छादकौ
chādakau |
छादकाः
chādakāḥ |
Vocativo |
छादक
chādaka |
छादकौ
chādakau |
छादकाः
chādakāḥ |
Acusativo |
छादकम्
chādakam |
छादकौ
chādakau |
छादकान्
chādakān |
Instrumental |
छादकेन
chādakena |
छादकाभ्याम्
chādakābhyām |
छादकैः
chādakaiḥ |
Dativo |
छादकाय
chādakāya |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
Ablativo |
छादकात्
chādakāt |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
Genitivo |
छादकस्य
chādakasya |
छादकयोः
chādakayoḥ |
छादकानाम्
chādakānām |
Locativo |
छादके
chādake |
छादकयोः
chādakayoḥ |
छादकेषु
chādakeṣu |