Herramientas de sánscrito

Declinación del sánscrito


Declinación de जनितस्वन janitasvana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जनितस्वनम् janitasvanam
जनितस्वने janitasvane
जनितस्वनानि janitasvanāni
Vocativo जनितस्वन janitasvana
जनितस्वने janitasvane
जनितस्वनानि janitasvanāni
Acusativo जनितस्वनम् janitasvanam
जनितस्वने janitasvane
जनितस्वनानि janitasvanāni
Instrumental जनितस्वनेन janitasvanena
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनैः janitasvanaiḥ
Dativo जनितस्वनाय janitasvanāya
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनेभ्यः janitasvanebhyaḥ
Ablativo जनितस्वनात् janitasvanāt
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनेभ्यः janitasvanebhyaḥ
Genitivo जनितस्वनस्य janitasvanasya
जनितस्वनयोः janitasvanayoḥ
जनितस्वनानाम् janitasvanānām
Locativo जनितस्वने janitasvane
जनितस्वनयोः janitasvanayoḥ
जनितस्वनेषु janitasvaneṣu