| Singular | Dual | Plural |
Nominativo |
जनितस्वनम्
janitasvanam
|
जनितस्वने
janitasvane
|
जनितस्वनानि
janitasvanāni
|
Vocativo |
जनितस्वन
janitasvana
|
जनितस्वने
janitasvane
|
जनितस्वनानि
janitasvanāni
|
Acusativo |
जनितस्वनम्
janitasvanam
|
जनितस्वने
janitasvane
|
जनितस्वनानि
janitasvanāni
|
Instrumental |
जनितस्वनेन
janitasvanena
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनैः
janitasvanaiḥ
|
Dativo |
जनितस्वनाय
janitasvanāya
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनेभ्यः
janitasvanebhyaḥ
|
Ablativo |
जनितस्वनात्
janitasvanāt
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनेभ्यः
janitasvanebhyaḥ
|
Genitivo |
जनितस्वनस्य
janitasvanasya
|
जनितस्वनयोः
janitasvanayoḥ
|
जनितस्वनानाम्
janitasvanānām
|
Locativo |
जनितस्वने
janitasvane
|
जनितस्वनयोः
janitasvanayoḥ
|
जनितस्वनेषु
janitasvaneṣu
|