Herramientas de sánscrito

Declinación del sánscrito


Declinación de जन्माष्टमीव्रत janmāṣṭamīvrata, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जन्माष्टमीव्रतम् janmāṣṭamīvratam
जन्माष्टमीव्रते janmāṣṭamīvrate
जन्माष्टमीव्रतानि janmāṣṭamīvratāni
Vocativo जन्माष्टमीव्रत janmāṣṭamīvrata
जन्माष्टमीव्रते janmāṣṭamīvrate
जन्माष्टमीव्रतानि janmāṣṭamīvratāni
Acusativo जन्माष्टमीव्रतम् janmāṣṭamīvratam
जन्माष्टमीव्रते janmāṣṭamīvrate
जन्माष्टमीव्रतानि janmāṣṭamīvratāni
Instrumental जन्माष्टमीव्रतेन janmāṣṭamīvratena
जन्माष्टमीव्रताभ्याम् janmāṣṭamīvratābhyām
जन्माष्टमीव्रतैः janmāṣṭamīvrataiḥ
Dativo जन्माष्टमीव्रताय janmāṣṭamīvratāya
जन्माष्टमीव्रताभ्याम् janmāṣṭamīvratābhyām
जन्माष्टमीव्रतेभ्यः janmāṣṭamīvratebhyaḥ
Ablativo जन्माष्टमीव्रतात् janmāṣṭamīvratāt
जन्माष्टमीव्रताभ्याम् janmāṣṭamīvratābhyām
जन्माष्टमीव्रतेभ्यः janmāṣṭamīvratebhyaḥ
Genitivo जन्माष्टमीव्रतस्य janmāṣṭamīvratasya
जन्माष्टमीव्रतयोः janmāṣṭamīvratayoḥ
जन्माष्टमीव्रतानाम् janmāṣṭamīvratānām
Locativo जन्माष्टमीव्रते janmāṣṭamīvrate
जन्माष्टमीव्रतयोः janmāṣṭamīvratayoḥ
जन्माष्टमीव्रतेषु janmāṣṭamīvrateṣu