| Singular | Dual | Plural |
Nominativo |
जन्माष्टमीव्रतम्
janmāṣṭamīvratam
|
जन्माष्टमीव्रते
janmāṣṭamīvrate
|
जन्माष्टमीव्रतानि
janmāṣṭamīvratāni
|
Vocativo |
जन्माष्टमीव्रत
janmāṣṭamīvrata
|
जन्माष्टमीव्रते
janmāṣṭamīvrate
|
जन्माष्टमीव्रतानि
janmāṣṭamīvratāni
|
Acusativo |
जन्माष्टमीव्रतम्
janmāṣṭamīvratam
|
जन्माष्टमीव्रते
janmāṣṭamīvrate
|
जन्माष्टमीव्रतानि
janmāṣṭamīvratāni
|
Instrumental |
जन्माष्टमीव्रतेन
janmāṣṭamīvratena
|
जन्माष्टमीव्रताभ्याम्
janmāṣṭamīvratābhyām
|
जन्माष्टमीव्रतैः
janmāṣṭamīvrataiḥ
|
Dativo |
जन्माष्टमीव्रताय
janmāṣṭamīvratāya
|
जन्माष्टमीव्रताभ्याम्
janmāṣṭamīvratābhyām
|
जन्माष्टमीव्रतेभ्यः
janmāṣṭamīvratebhyaḥ
|
Ablativo |
जन्माष्टमीव्रतात्
janmāṣṭamīvratāt
|
जन्माष्टमीव्रताभ्याम्
janmāṣṭamīvratābhyām
|
जन्माष्टमीव्रतेभ्यः
janmāṣṭamīvratebhyaḥ
|
Genitivo |
जन्माष्टमीव्रतस्य
janmāṣṭamīvratasya
|
जन्माष्टमीव्रतयोः
janmāṣṭamīvratayoḥ
|
जन्माष्टमीव्रतानाम्
janmāṣṭamīvratānām
|
Locativo |
जन्माष्टमीव्रते
janmāṣṭamīvrate
|
जन्माष्टमीव्रतयोः
janmāṣṭamīvratayoḥ
|
जन्माष्टमीव्रतेषु
janmāṣṭamīvrateṣu
|