| Singular | Dual | Plural |
Nominativo |
जूर्णाख्यः
jūrṇākhyaḥ
|
जूर्णाख्यौ
jūrṇākhyau
|
जूर्णाख्याः
jūrṇākhyāḥ
|
Vocativo |
जूर्णाख्य
jūrṇākhya
|
जूर्णाख्यौ
jūrṇākhyau
|
जूर्णाख्याः
jūrṇākhyāḥ
|
Acusativo |
जूर्णाख्यम्
jūrṇākhyam
|
जूर्णाख्यौ
jūrṇākhyau
|
जूर्णाख्यान्
jūrṇākhyān
|
Instrumental |
जूर्णाख्येन
jūrṇākhyena
|
जूर्णाख्याभ्याम्
jūrṇākhyābhyām
|
जूर्णाख्यैः
jūrṇākhyaiḥ
|
Dativo |
जूर्णाख्याय
jūrṇākhyāya
|
जूर्णाख्याभ्याम्
jūrṇākhyābhyām
|
जूर्णाख्येभ्यः
jūrṇākhyebhyaḥ
|
Ablativo |
जूर्णाख्यात्
jūrṇākhyāt
|
जूर्णाख्याभ्याम्
jūrṇākhyābhyām
|
जूर्णाख्येभ्यः
jūrṇākhyebhyaḥ
|
Genitivo |
जूर्णाख्यस्य
jūrṇākhyasya
|
जूर्णाख्ययोः
jūrṇākhyayoḥ
|
जूर्णाख्यानाम्
jūrṇākhyānām
|
Locativo |
जूर्णाख्ये
jūrṇākhye
|
जूर्णाख्ययोः
jūrṇākhyayoḥ
|
जूर्णाख्येषु
jūrṇākhyeṣu
|