Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जूर्णाख्य jūrṇākhya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जूर्णाख्यः jūrṇākhyaḥ
जूर्णाख्यौ jūrṇākhyau
जूर्णाख्याः jūrṇākhyāḥ
Vocativo जूर्णाख्य jūrṇākhya
जूर्णाख्यौ jūrṇākhyau
जूर्णाख्याः jūrṇākhyāḥ
Acusativo जूर्णाख्यम् jūrṇākhyam
जूर्णाख्यौ jūrṇākhyau
जूर्णाख्यान् jūrṇākhyān
Instrumental जूर्णाख्येन jūrṇākhyena
जूर्णाख्याभ्याम् jūrṇākhyābhyām
जूर्णाख्यैः jūrṇākhyaiḥ
Dativo जूर्णाख्याय jūrṇākhyāya
जूर्णाख्याभ्याम् jūrṇākhyābhyām
जूर्णाख्येभ्यः jūrṇākhyebhyaḥ
Ablativo जूर्णाख्यात् jūrṇākhyāt
जूर्णाख्याभ्याम् jūrṇākhyābhyām
जूर्णाख्येभ्यः jūrṇākhyebhyaḥ
Genitivo जूर्णाख्यस्य jūrṇākhyasya
जूर्णाख्ययोः jūrṇākhyayoḥ
जूर्णाख्यानाम् jūrṇākhyānām
Locativo जूर्णाख्ये jūrṇākhye
जूर्णाख्ययोः jūrṇākhyayoḥ
जूर्णाख्येषु jūrṇākhyeṣu