Herramientas de sánscrito

Declinación del sánscrito


Declinación de तडागवती taḍāgavatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo तडागवती taḍāgavatī
तडागवत्यौ taḍāgavatyau
तडागवत्यः taḍāgavatyaḥ
Vocativo तडागवति taḍāgavati
तडागवत्यौ taḍāgavatyau
तडागवत्यः taḍāgavatyaḥ
Acusativo तडागवतीम् taḍāgavatīm
तडागवत्यौ taḍāgavatyau
तडागवतीः taḍāgavatīḥ
Instrumental तडागवत्या taḍāgavatyā
तडागवतीभ्याम् taḍāgavatībhyām
तडागवतीभिः taḍāgavatībhiḥ
Dativo तडागवत्यै taḍāgavatyai
तडागवतीभ्याम् taḍāgavatībhyām
तडागवतीभ्यः taḍāgavatībhyaḥ
Ablativo तडागवत्याः taḍāgavatyāḥ
तडागवतीभ्याम् taḍāgavatībhyām
तडागवतीभ्यः taḍāgavatībhyaḥ
Genitivo तडागवत्याः taḍāgavatyāḥ
तडागवत्योः taḍāgavatyoḥ
तडागवतीनाम् taḍāgavatīnām
Locativo तडागवत्याम् taḍāgavatyām
तडागवत्योः taḍāgavatyoḥ
तडागवतीषु taḍāgavatīṣu