Sanskrit tools

Sanskrit declension


Declension of तडागवती taḍāgavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तडागवती taḍāgavatī
तडागवत्यौ taḍāgavatyau
तडागवत्यः taḍāgavatyaḥ
Vocative तडागवति taḍāgavati
तडागवत्यौ taḍāgavatyau
तडागवत्यः taḍāgavatyaḥ
Accusative तडागवतीम् taḍāgavatīm
तडागवत्यौ taḍāgavatyau
तडागवतीः taḍāgavatīḥ
Instrumental तडागवत्या taḍāgavatyā
तडागवतीभ्याम् taḍāgavatībhyām
तडागवतीभिः taḍāgavatībhiḥ
Dative तडागवत्यै taḍāgavatyai
तडागवतीभ्याम् taḍāgavatībhyām
तडागवतीभ्यः taḍāgavatībhyaḥ
Ablative तडागवत्याः taḍāgavatyāḥ
तडागवतीभ्याम् taḍāgavatībhyām
तडागवतीभ्यः taḍāgavatībhyaḥ
Genitive तडागवत्याः taḍāgavatyāḥ
तडागवत्योः taḍāgavatyoḥ
तडागवतीनाम् taḍāgavatīnām
Locative तडागवत्याम् taḍāgavatyām
तडागवत्योः taḍāgavatyoḥ
तडागवतीषु taḍāgavatīṣu