| Singular | Dual | Plural |
| Nominative |
तडागवती
taḍāgavatī
|
तडागवत्यौ
taḍāgavatyau
|
तडागवत्यः
taḍāgavatyaḥ
|
| Vocative |
तडागवति
taḍāgavati
|
तडागवत्यौ
taḍāgavatyau
|
तडागवत्यः
taḍāgavatyaḥ
|
| Accusative |
तडागवतीम्
taḍāgavatīm
|
तडागवत्यौ
taḍāgavatyau
|
तडागवतीः
taḍāgavatīḥ
|
| Instrumental |
तडागवत्या
taḍāgavatyā
|
तडागवतीभ्याम्
taḍāgavatībhyām
|
तडागवतीभिः
taḍāgavatībhiḥ
|
| Dative |
तडागवत्यै
taḍāgavatyai
|
तडागवतीभ्याम्
taḍāgavatībhyām
|
तडागवतीभ्यः
taḍāgavatībhyaḥ
|
| Ablative |
तडागवत्याः
taḍāgavatyāḥ
|
तडागवतीभ्याम्
taḍāgavatībhyām
|
तडागवतीभ्यः
taḍāgavatībhyaḥ
|
| Genitive |
तडागवत्याः
taḍāgavatyāḥ
|
तडागवत्योः
taḍāgavatyoḥ
|
तडागवतीनाम्
taḍāgavatīnām
|
| Locative |
तडागवत्याम्
taḍāgavatyām
|
तडागवत्योः
taḍāgavatyoḥ
|
तडागवतीषु
taḍāgavatīṣu
|