| Singular | Dual | Plural |
Nominativo |
तडागवती
taḍāgavatī
|
तडागवत्यौ
taḍāgavatyau
|
तडागवत्यः
taḍāgavatyaḥ
|
Vocativo |
तडागवति
taḍāgavati
|
तडागवत्यौ
taḍāgavatyau
|
तडागवत्यः
taḍāgavatyaḥ
|
Acusativo |
तडागवतीम्
taḍāgavatīm
|
तडागवत्यौ
taḍāgavatyau
|
तडागवतीः
taḍāgavatīḥ
|
Instrumental |
तडागवत्या
taḍāgavatyā
|
तडागवतीभ्याम्
taḍāgavatībhyām
|
तडागवतीभिः
taḍāgavatībhiḥ
|
Dativo |
तडागवत्यै
taḍāgavatyai
|
तडागवतीभ्याम्
taḍāgavatībhyām
|
तडागवतीभ्यः
taḍāgavatībhyaḥ
|
Ablativo |
तडागवत्याः
taḍāgavatyāḥ
|
तडागवतीभ्याम्
taḍāgavatībhyām
|
तडागवतीभ्यः
taḍāgavatībhyaḥ
|
Genitivo |
तडागवत्याः
taḍāgavatyāḥ
|
तडागवत्योः
taḍāgavatyoḥ
|
तडागवतीनाम्
taḍāgavatīnām
|
Locativo |
तडागवत्याम्
taḍāgavatyām
|
तडागवत्योः
taḍāgavatyoḥ
|
तडागवतीषु
taḍāgavatīṣu
|