| Singular | Dual | Plural |
| Nominativo |
ततोबृहतीका
tatobṛhatīkā
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
| Vocativo |
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
| Acusativo |
ततोबृहतीकाम्
tatobṛhatīkām
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
| Instrumental |
ततोबृहतीकया
tatobṛhatīkayā
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकाभिः
tatobṛhatīkābhiḥ
|
| Dativo |
ततोबृहतीकायै
tatobṛhatīkāyai
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकाभ्यः
tatobṛhatīkābhyaḥ
|
| Ablativo |
ततोबृहतीकायाः
tatobṛhatīkāyāḥ
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकाभ्यः
tatobṛhatīkābhyaḥ
|
| Genitivo |
ततोबृहतीकायाः
tatobṛhatīkāyāḥ
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकानाम्
tatobṛhatīkānām
|
| Locativo |
ततोबृहतीकायाम्
tatobṛhatīkāyām
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकासु
tatobṛhatīkāsu
|