| Singular | Dual | Plural |
Nominativo |
ततोबृहतीका
tatobṛhatīkā
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
Vocativo |
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
Acusativo |
ततोबृहतीकाम्
tatobṛhatīkām
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
Instrumental |
ततोबृहतीकया
tatobṛhatīkayā
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकाभिः
tatobṛhatīkābhiḥ
|
Dativo |
ततोबृहतीकायै
tatobṛhatīkāyai
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकाभ्यः
tatobṛhatīkābhyaḥ
|
Ablativo |
ततोबृहतीकायाः
tatobṛhatīkāyāḥ
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकाभ्यः
tatobṛhatīkābhyaḥ
|
Genitivo |
ततोबृहतीकायाः
tatobṛhatīkāyāḥ
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकानाम्
tatobṛhatīkānām
|
Locativo |
ततोबृहतीकायाम्
tatobṛhatīkāyām
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकासु
tatobṛhatīkāsu
|