| Singular | Dual | Plural |
| Nominativo |
तदर्थकम्
tadarthakam
|
तदर्थके
tadarthake
|
तदर्थकानि
tadarthakāni
|
| Vocativo |
तदर्थक
tadarthaka
|
तदर्थके
tadarthake
|
तदर्थकानि
tadarthakāni
|
| Acusativo |
तदर्थकम्
tadarthakam
|
तदर्थके
tadarthake
|
तदर्थकानि
tadarthakāni
|
| Instrumental |
तदर्थकेन
tadarthakena
|
तदर्थकाभ्याम्
tadarthakābhyām
|
तदर्थकैः
tadarthakaiḥ
|
| Dativo |
तदर्थकाय
tadarthakāya
|
तदर्थकाभ्याम्
tadarthakābhyām
|
तदर्थकेभ्यः
tadarthakebhyaḥ
|
| Ablativo |
तदर्थकात्
tadarthakāt
|
तदर्थकाभ्याम्
tadarthakābhyām
|
तदर्थकेभ्यः
tadarthakebhyaḥ
|
| Genitivo |
तदर्थकस्य
tadarthakasya
|
तदर्थकयोः
tadarthakayoḥ
|
तदर्थकानाम्
tadarthakānām
|
| Locativo |
तदर्थके
tadarthake
|
तदर्थकयोः
tadarthakayoḥ
|
तदर्थकेषु
tadarthakeṣu
|