Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तदर्थक tadarthaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तदर्थकम् tadarthakam
तदर्थके tadarthake
तदर्थकानि tadarthakāni
Vocativo तदर्थक tadarthaka
तदर्थके tadarthake
तदर्थकानि tadarthakāni
Acusativo तदर्थकम् tadarthakam
तदर्थके tadarthake
तदर्थकानि tadarthakāni
Instrumental तदर्थकेन tadarthakena
तदर्थकाभ्याम् tadarthakābhyām
तदर्थकैः tadarthakaiḥ
Dativo तदर्थकाय tadarthakāya
तदर्थकाभ्याम् tadarthakābhyām
तदर्थकेभ्यः tadarthakebhyaḥ
Ablativo तदर्थकात् tadarthakāt
तदर्थकाभ्याम् tadarthakābhyām
तदर्थकेभ्यः tadarthakebhyaḥ
Genitivo तदर्थकस्य tadarthakasya
तदर्थकयोः tadarthakayoḥ
तदर्थकानाम् tadarthakānām
Locativo तदर्थके tadarthake
तदर्थकयोः tadarthakayoḥ
तदर्थकेषु tadarthakeṣu