Singular | Dual | Plural | |
Nominativo |
तदर्हा
tadarhā |
तदर्हे
tadarhe |
तदर्हाः
tadarhāḥ |
Vocativo |
तदर्हे
tadarhe |
तदर्हे
tadarhe |
तदर्हाः
tadarhāḥ |
Acusativo |
तदर्हाम्
tadarhām |
तदर्हे
tadarhe |
तदर्हाः
tadarhāḥ |
Instrumental |
तदर्हया
tadarhayā |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हाभिः
tadarhābhiḥ |
Dativo |
तदर्हायै
tadarhāyai |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हाभ्यः
tadarhābhyaḥ |
Ablativo |
तदर्हायाः
tadarhāyāḥ |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हाभ्यः
tadarhābhyaḥ |
Genitivo |
तदर्हायाः
tadarhāyāḥ |
तदर्हयोः
tadarhayoḥ |
तदर्हाणाम्
tadarhāṇām |
Locativo |
तदर्हायाम्
tadarhāyām |
तदर्हयोः
tadarhayoḥ |
तदर्हासु
tadarhāsu |