| Singular | Dual | Plural | |
| Nominativo |
तदर्हा
tadarhā |
तदर्हे
tadarhe |
तदर्हाः
tadarhāḥ |
| Vocativo |
तदर्हे
tadarhe |
तदर्हे
tadarhe |
तदर्हाः
tadarhāḥ |
| Acusativo |
तदर्हाम्
tadarhām |
तदर्हे
tadarhe |
तदर्हाः
tadarhāḥ |
| Instrumental |
तदर्हया
tadarhayā |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हाभिः
tadarhābhiḥ |
| Dativo |
तदर्हायै
tadarhāyai |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हाभ्यः
tadarhābhyaḥ |
| Ablativo |
तदर्हायाः
tadarhāyāḥ |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हाभ्यः
tadarhābhyaḥ |
| Genitivo |
तदर्हायाः
tadarhāyāḥ |
तदर्हयोः
tadarhayoḥ |
तदर्हाणाम्
tadarhāṇām |
| Locativo |
तदर्हायाम्
tadarhāyām |
तदर्हयोः
tadarhayoḥ |
तदर्हासु
tadarhāsu |