Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्भूत tadbhūta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्भूतः tadbhūtaḥ
तद्भूतौ tadbhūtau
तद्भूताः tadbhūtāḥ
Vocativo तद्भूत tadbhūta
तद्भूतौ tadbhūtau
तद्भूताः tadbhūtāḥ
Acusativo तद्भूतम् tadbhūtam
तद्भूतौ tadbhūtau
तद्भूतान् tadbhūtān
Instrumental तद्भूतेन tadbhūtena
तद्भूताभ्याम् tadbhūtābhyām
तद्भूतैः tadbhūtaiḥ
Dativo तद्भूताय tadbhūtāya
तद्भूताभ्याम् tadbhūtābhyām
तद्भूतेभ्यः tadbhūtebhyaḥ
Ablativo तद्भूतात् tadbhūtāt
तद्भूताभ्याम् tadbhūtābhyām
तद्भूतेभ्यः tadbhūtebhyaḥ
Genitivo तद्भूतस्य tadbhūtasya
तद्भूतयोः tadbhūtayoḥ
तद्भूतानाम् tadbhūtānām
Locativo तद्भूते tadbhūte
तद्भूतयोः tadbhūtayoḥ
तद्भूतेषु tadbhūteṣu