Singular | Dual | Plural | |
Nominativo |
तद्भूतः
tadbhūtaḥ |
तद्भूतौ
tadbhūtau |
तद्भूताः
tadbhūtāḥ |
Vocativo |
तद्भूत
tadbhūta |
तद्भूतौ
tadbhūtau |
तद्भूताः
tadbhūtāḥ |
Acusativo |
तद्भूतम्
tadbhūtam |
तद्भूतौ
tadbhūtau |
तद्भूतान्
tadbhūtān |
Instrumental |
तद्भूतेन
tadbhūtena |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूतैः
tadbhūtaiḥ |
Dativo |
तद्भूताय
tadbhūtāya |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूतेभ्यः
tadbhūtebhyaḥ |
Ablativo |
तद्भूतात्
tadbhūtāt |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूतेभ्यः
tadbhūtebhyaḥ |
Genitivo |
तद्भूतस्य
tadbhūtasya |
तद्भूतयोः
tadbhūtayoḥ |
तद्भूतानाम्
tadbhūtānām |
Locativo |
तद्भूते
tadbhūte |
तद्भूतयोः
tadbhūtayoḥ |
तद्भूतेषु
tadbhūteṣu |