| Singular | Dual | Plural |
| Nominativo |
तनुत्यक्
tanutyak
|
तनुत्यजौ
tanutyajau
|
तनुत्यजः
tanutyajaḥ
|
| Vocativo |
तनुत्यक्
tanutyak
|
तनुत्यजौ
tanutyajau
|
तनुत्यजः
tanutyajaḥ
|
| Acusativo |
तनुत्यजम्
tanutyajam
|
तनुत्यजौ
tanutyajau
|
तनुत्यजः
tanutyajaḥ
|
| Instrumental |
तनुत्यजा
tanutyajā
|
तनुत्यग्भ्याम्
tanutyagbhyām
|
तनुत्यग्भिः
tanutyagbhiḥ
|
| Dativo |
तनुत्यजे
tanutyaje
|
तनुत्यग्भ्याम्
tanutyagbhyām
|
तनुत्यग्भ्यः
tanutyagbhyaḥ
|
| Ablativo |
तनुत्यजः
tanutyajaḥ
|
तनुत्यग्भ्याम्
tanutyagbhyām
|
तनुत्यग्भ्यः
tanutyagbhyaḥ
|
| Genitivo |
तनुत्यजः
tanutyajaḥ
|
तनुत्यजोः
tanutyajoḥ
|
तनुत्यजाम्
tanutyajām
|
| Locativo |
तनुत्यजि
tanutyaji
|
तनुत्यजोः
tanutyajoḥ
|
तनुत्यक्षु
tanutyakṣu
|