Singular | Dual | Plural | |
Nominativo |
तनुत्यक्
tanutyak |
तनुत्यजौ
tanutyajau |
तनुत्यजः
tanutyajaḥ |
Vocativo |
तनुत्यक्
tanutyak |
तनुत्यजौ
tanutyajau |
तनुत्यजः
tanutyajaḥ |
Acusativo |
तनुत्यजम्
tanutyajam |
तनुत्यजौ
tanutyajau |
तनुत्यजः
tanutyajaḥ |
Instrumental |
तनुत्यजा
tanutyajā |
तनुत्यग्भ्याम्
tanutyagbhyām |
तनुत्यग्भिः
tanutyagbhiḥ |
Dativo |
तनुत्यजे
tanutyaje |
तनुत्यग्भ्याम्
tanutyagbhyām |
तनुत्यग्भ्यः
tanutyagbhyaḥ |
Ablativo |
तनुत्यजः
tanutyajaḥ |
तनुत्यग्भ्याम्
tanutyagbhyām |
तनुत्यग्भ्यः
tanutyagbhyaḥ |
Genitivo |
तनुत्यजः
tanutyajaḥ |
तनुत्यजोः
tanutyajoḥ |
तनुत्यजाम्
tanutyajām |
Locativo |
तनुत्यजि
tanutyaji |
तनुत्यजोः
tanutyajoḥ |
तनुत्यक्षु
tanutyakṣu |