| Singular | Dual | Plural | |
| Nominativo |
तनूजा
tanūjā |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
| Vocativo |
तनूजे
tanūje |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
| Acusativo |
तनूजाम्
tanūjām |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
| Instrumental |
तनूजया
tanūjayā |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभिः
tanūjābhiḥ |
| Dativo |
तनूजायै
tanūjāyai |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभ्यः
tanūjābhyaḥ |
| Ablativo |
तनूजायाः
tanūjāyāḥ |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभ्यः
tanūjābhyaḥ |
| Genitivo |
तनूजायाः
tanūjāyāḥ |
तनूजयोः
tanūjayoḥ |
तनूजानाम्
tanūjānām |
| Locativo |
तनूजायाम्
tanūjāyām |
तनूजयोः
tanūjayoḥ |
तनूजासु
tanūjāsu |